Showing posts with label class9-sanskrit. Show all posts
Showing posts with label class9-sanskrit. Show all posts

Saturday 23 March 2013

CBSE Class 6-10 - Counting in Sanskrit (१ - १००)

Counting in Sanskrit (१ - १००)

० शून्य
१ एक:
२ द्वौ
३ त्रय:
४ चत्वार:
५ पञ्च
६ षट्
७ सप्त
८ अष्ट
९ नव
१० दश
११ एकादश
१२ द्वादश्
१३ त्रयोदश
१४ चतुर्दश
१५ पञ्चदश
१६ षोडश
१७ सप्तदश
१८ अष्टादश
१९ एकोनविंशतिः
२० विंशतिः
 

Wednesday 13 March 2013

Saturday 10 November 2012

The Fox and The Crow Story in Sanskrit (लोमश: एवं काक:)

story-1                       लोमश: एवं काक:
एकस्य काकस्य मुखे रोटिका आसीत । स: वृक्षस्य उपरि शाखायां अतिष्ठत् | तत: एक: लोमश: तत्र आगच्छत | लोमश: काकस्य मुखे रोटिकां दृष्टवा अचिन्तयत् यदि ऐष: मुखम् विवृन्त करोति तदा अस्य रोटिका नीचै: पतिष्यति , अहं च खादिष्यामि |  
स: उच्चै: मुखम् कृत्वा वदति, " हे काक ! त्वं तु अति सुन्दर: असि | तव स्वर: अपि मधुर: भवेत् |"